वांछित मन्त्र चुनें

इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या । अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या ॥

अंग्रेज़ी लिप्यंतरण

imam me gaṅge yamune sarasvati śutudri stomaṁ sacatā paruṣṇy ā | asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhy ā suṣomayā ||

पद पाठ

इ॒मम् । मे॒ । ग॒ङ्गे॒ । य॒मु॒ने॒ । स॒र॒स्व॒ति॒ । शुतु॑द्रि । स्तोम॑म् । स॒च॒त॒ । परु॑ष्णि । आ । अ॒सि॒क्न्या । म॒रु॒त्ऽवृ॒धे॒ । वि॒तस्त॑या । आज्र्जी॑कीये । शृ॒णु॒हि । आ । सु॒ऽसोम॑या ॥ १०.७५.५

ऋग्वेद » मण्डल:10» सूक्त:75» मन्त्र:5 | अष्टक:8» अध्याय:3» वर्ग:6» मन्त्र:5 | मण्डल:10» अनुवाक:6» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (गङ्गे) हे गमनशील समुद्र तक जानेवाली नदी ! (यमुने) हे अन्य नदी में मिलनेवाली नदी ! (सरस्वति) हे प्रचुर जलवाली नदी ! (शुतुद्रि) हे शीघ्र गमन करनेवाली या बिखर-बिखर कर चलनेवाली नदी ! (परुष्णि) हे परुष्णि-परवाली भासवाली-दीप्तिवाली इरावती कुटिलगामिनी (असिक्न्या) कृष्णरङ्गवाली नदी के स्थल (मरुद्धृधे) हे मरुतों वायुओं के द्वारा बढ़नेवाली फैलनेवाली नदी (वितस्तया) अविदग्धा अर्थात् अत्यन्त ग्रीष्म काल में भी दग्ध शुष्क न होनेवाली नदी के साथ (आर्जीकीये) हे विपाट्-किनारों को तोड़-फोड़नेवाली नदी (सुषोमया) पार्थिव समुद्र के साथ (मे स्तोमं सचत-आ-शृणुहि) मेरे अभिप्राय को या मेरे लिये अपने-अपने स्तर को सेवन कराओ तथा मेरे लिये जलदान करो ॥५॥
भावार्थभाषाः - पृथिवीपृष्ठ पर भिन्न-भिन्न रूप और गति से बहनेवाली नदियाँ मानव को लाभ पहुँचानेवाली हैं, उनसे लाभ होना चाहिए ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (गङ्गे) हे गमनशीले नदि ! “गङ्गा गमनात्” [निरु० ९।२५] गच्छति हि यावद्गमनाय मार्गो भवेत् समुद्रान्तं न पुनर्मार्गः तथाभूते नदि ! (यमुने) हे यमुने नदि ! प्रकृष्टं मिश्रयन्ती सती खल्वन्यां नदीम् “यु मिश्रणे” [अदादि०] तथा भूते नदि ! “यमुना प्रयुवती” [निरु० ९।२५] (सरस्वति) प्रचुरजलवति “सरस्वती सर उदकनाम तद्वती” [निरु० ९।२५] (शुतुद्रि) शुद्राविणी क्षिप्रद्राविण्याशुतुन्नेव द्रवतीति वा [निरु० ९।२५] तथाभूते नदि (परुष्ण्या) इरावत्या भासवत्या नद्या सह भास्वति कुटिलगामिनि नदि ! “इरावती परुष्णीत्याहुः पर्ववती भास्वती कुटिलगामिनी” [निरु० ९।२५] (असिक्न्या) अशुक्लया “असिक्न्यशुक्लाऽसिता सितमिति वर्णनाम तत्प्रतिषेधोऽसितम्” [निरु० ९।२५] (मरुद्वृधे) मरुद्वर्धिते मरुतो वृधाः-वर्धका यासां ताः सर्वा नद्यः, तथाभूते “मरुत एना वर्धयन्ति” [निरु० ९।२५] (वितस्तया) अविदग्धयाऽतिग्रीष्मकालेऽपि या दग्धा शुष्का न भवति तथा भूतया नद्या सह (आर्जीकीये) विपाडाख्ये नदि “आर्जीकीयां विपाडित्याहुः” [निरु० ९।२५] (सुषोमया) सिन्धुना पार्थिवसमुद्रेण सह “सुषोमा सिन्धुर्यदेनामभिप्रसुवन्ति नद्यः” [निरु० ९।२५] (मे स्तोमं सचत आशृणुहि) ममाभिप्रायं यद्वा मह्यं प्रतिधिं स्वस्वस्तरं सेवयत तथाहि मदर्थं जलप्रदानं स्वीकुरु-इति प्रत्येकम् ॥५॥